Latest News

    No posts were found.

 

Blog

“Saumya Mantra and Tare Tuttare Mantra Practice” with Audios

“Saumya Mantra and Tare Tuttare Mantra Practice” with Audios

 

Recently Swami Ritavan and Pandit Dabral spoke on the science and practice of Shri Vidya in the Himalayan Tradition. The background of the Devi-Mahatmya text as given by Panditji and the Saumya mantra diksha as given by Swami Ritavan are a continuation of the meditation practices of Shri Vidya originally given by Swami Veda.

Listen here to Swami Ritavan’s April 25, 2019 Thursday Satsang Talk

Listen here to Pandit Dabral chanting .

 

To read “Advancing Practices of Shri Vidya in the Himalayan Tradition May 2019 by Swami Ritavan”  click here.

Saumya Mantra and Tare Tuttare Mantra

saumyā saumyātarāśeṣā

saumyebhyas tvati sundari

parāparāṇāṁ paramā

tvameva parameshvarī

Tare Tuttare Ture Swaha

Read here Swami Veda’s Explanation of the Saumya Mantra

 

Bala Mantra

aim kleem sauh

Read here more regarding the Bala Mantra with audios.

 

Verse 27 Saundarya Lahari

japo jalpaḥ śhilpam sakalam api mudrā virachanam

gatiḥ prādakśhiṇya-kramaṇam aśhan ādyāhuti-vidhiḥ 

praṇāmas-saṃveśhas-sukham akhilam ātmārpaṇa-daśhā

saparyā-paryāyas tava bhavatu yan me vilasitam

Read here more regarding Verse 27 with audio.

 

Verse 3 Saundarya Lahari

Avidyaanaam antas timiri-mihirod-diipana-karii

Jadaanaam chaitanya-stabaka-makaranda-shruti-shritih

Daridraanaam chintaa-mani-gunanikaa janma-jaladhau

Nimagnaanaam damshtraa mura-ripu-varaahasya bhavatii

Read here more regarding Verse 3 with audio.